B 358-8 Adbhutasāgara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/8
Title: Adbhutasāgara
Dimensions: 16 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/861
Remarks:
Reel No. B 358-8 Inventory No. 292
Title Adbhūtasāgara
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.0 x 12.0 cm
Folios 10
Lines per Folio 11
Foliation none
Place of Deposit NAK
Accession No. 4/861
Manuscript Features
MS contains the rituals in account of unusual happenings and tulāviṣuvac vāmapādaśānti.
MS is in book form opening flip left to right.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
adbhūtasāgare ||
draṃṣṭṛāgrabhāge dhṛtavān dharitrīṃ
trayodaśāddharikārttikasya |<ref name="ftn1">unmetrical</ref>
tatrābhijātaṃ ta[[na]]yaś ca kanyāṃ
rakṣet pitā śāntikahomadānaiḥ || 1 ||
tatrāpi dinānāṃ pratyekaṃ phalaṃ ||
tatrādyāṃśe bhavet rājā dvitīyāṃśe pitur mṛtiḥ ||
tṛtīyāṃśe vipadyeta jananī svayam eva vā⟨ḥ⟩ ||
aputrī ca tṛtīye hni kubkas tu trayodaśe ||
ekonaviṃśatike andhaḥ prathame ghaṭajanmani ||<ref name="ftn2">unmetrical
</ref> (exp. 2:1–6)
End
rocanā candanaṃ kuṣṭaṃ karpūrāgurukuṃkumaṃ ||
uśīralodhrakaṃ bālaṃ lulākuṣṭavināśanaṃ ||
vyavahārasamuccyaye ||
locanaṃ tagaraṃ kuṣṭhaṃ(!) padmakośīrapatrakam ||
haridrābālasaṃyuktaṃ tulāyāṃ snānam uttamaṃ ||
adyetyādi(!) janmanakṣatragaṇanayā viṣuvatpuruṣavāmapādapatita nakṣatrasaṃjāta tulāsaṃkramaṇasūcita tajjanya doṣaśāntikāmo rudrayāmaloktaśāntim ahaṃ kariṣye || (exp. 11b:6–12a:2)
Colophon
iti tulāsaṃkramaṇaśāntiḥ || || cirañjīviśarmaṇaḥ || (exp. 12:2–3)
Microfilm Details
Reel No. B 358/8
Date of Filming 25-10-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-07-2009
Bibliography
<references/>