B 358-8 Adbhutasāgara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/8
Title: Adbhutasāgara
Dimensions: 16 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/861
Remarks:


Reel No. B 358-8 Inventory No. 292

Title Adbhūtasāgara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 12.0 cm

Folios 10

Lines per Folio 11

Foliation none

Place of Deposit NAK

Accession No. 4/861

Manuscript Features

MS contains the rituals in account of unusual happenings and tulāviṣuvac vāmapādaśānti.

MS is in book form opening flip left to right.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

adbhūtasāgare ||

draṃṣṭṛāgrabhāge dhṛtavān dharitrīṃ

trayodaśāddharikārttikasya |<ref name="ftn1">unmetrical</ref>

tatrābhijātaṃ ta[[na]]yaś ca kanyāṃ

rakṣet pitā śāntikahomadānaiḥ || 1 ||

tatrāpi dinānāṃ pratyekaṃ phalaṃ ||

tatrādyāṃśe bhavet rājā dvitīyāṃśe pitur mṛtiḥ ||

tṛtīyāṃśe vipadyeta jananī svayam eva vā⟨ḥ⟩ ||

aputrī ca tṛtīye hni kubkas tu trayodaśe ||

ekonaviṃśatike andhaḥ prathame ghaṭajanmani ||<ref name="ftn2">unmetrical

</ref> (exp. 2:1–6)

End

rocanā candanaṃ kuṣṭaṃ karpūrāgurukuṃkumaṃ ||

uśīralodhrakaṃ bālaṃ lulākuṣṭavināśanaṃ ||

vyavahārasamuccyaye ||

locanaṃ tagaraṃ kuṣṭhaṃ(!) padmakośīrapatrakam ||

haridrābālasaṃyuktaṃ tulāyāṃ snānam uttamaṃ ||

adyetyādi(!) janmanakṣatragaṇanayā viṣuvatpuruṣavāmapādapatita nakṣatrasaṃjāta tulāsaṃkramaṇasūcita tajjanya doṣaśāntikāmo rudrayāmaloktaśāntim ahaṃ kariṣye || (exp. 11b:6–12a:2)

Colophon

iti tulāsaṃkramaṇaśāntiḥ || || cirañjīviśarmaṇaḥ || (exp. 12:2–3)

Microfilm Details

Reel No. B 358/8

Date of Filming 25-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-07-2009

Bibliography


<references/>